B 188-7 (Devapratiṣṭhāvidhi)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 188/7
Title: [Devapratiṣṭhāvidhi]
Dimensions: 22 x 10 cm x 73 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/180
Remarks:


Reel No. B 188-7 Inventory No. 17219

Title Nānādevapratiṣṭhāvidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 22.0 x 10.0 cm

Folios 70

Lines per Folio 17

Place of Deposit NAK

Accession No. 1/696-180

Manuscript Features

Excerpts

Beginning

❖ oṁ namoḥ mahābhairavāya 2 || (2)

atha nānādevapratiṣṭhāḥ || (3)

tato ācāryānimantreṇa(4) maṇḍalādiṃ kārayet || ||

gaṇa jāgādi || ||

agnikū(5)ṇḍa pādavidhānañca ||

pūrvvasmi(6)divase ||

kṣurakrarmma || snā(7)no, pavāsīni ghāhnika kṛ(8)tvā ||

niśīrthe, yajñamaṇḍapaṃ gatvā ||

nirvvachaṇaṃ kāraye(9)t || (exp. 2:1-9)

«Extract:»

pañcagavya śivamatayā (exp. 70 lft 6)

pūrvvasa |

dadhi ||

urttara |madhe ||dakṣiṇa

gomūtra || dudu ||ghṛta ||

paścima ||

gomaya ||

End

oṁ pratisthito (2) sijatpunyaṃ, tyādi ||

jatpunyaṃ(3)sarvvamīśvaryyaṃ, sthātavyaṃ bhairaveśvaraṃ |

nirvvighna ihakarmmaḥ(4)ṇi, rājārāṣṭaśubhodayaṃ ||

ya(5)jamānānisarvvaiṣu, śāntipu(6)ṣṭhikarotume || ۞ || (exp. 71 lft 1-6)

«Sub-colophons:»

iti pa(exp. 7rt5)ṅcagavyaśādhanavidhiḥ || ||

iti pūrvvadvārārccaṇavidhiḥ || (exp. 10rt13) || ||

iti (exp. 19lft 17) aṣṭādaśasaṃskāra, kuṇḍaso(18)dhana vidhiḥ || ||

iti yathādeva daśakarmmavidhiḥ || (exp. 45 lft 17)

iti nānā(exp. 48 lft 7)devapratiṣṭhāvidhi || ||

iti bhairavāgnima(exp. 59 lft 7)ta yajñavidhi samāptāṃ | ||

Microfilm Details

Reel No. B 188/7

Date of Filming 27-01-1972

Exposures 71

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 11-07-2005

Bibliography